-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.3 Bhaddattheragāthā
Sattakanipāta
Paṭhamavagga
Bhaddattheragāthā
473.
| 760 “Ekaputto ahaṃ āsiṃ, |
| piyo mātu piyo pitu; |
| Bahūhi vatacariyāhi, |
| laddho āyācanāhi ca. |
474.
| 761 Te ca maṃ anukampāya, |
| atthakāmā hitesino; |
| Ubho pitā ca mātā ca, |
| buddhassa upanāmayuṃ. |
475.
| 762 ‘Kicchā laddho ayaṃ putto, |
| sukhumālo sukhedhito; |
| Imaṃ dadāma te nātha, |
| jinassa paricārakaṃ’. |
476.
| 763 Satthā ca maṃ paṭiggayha, |
| ānandaṃ etadabravi; |
| ‘Pabbājehi imaṃ khippaṃ, |
| hessatyājāniyo ayaṃ’. |
477.
| 764 Pabbājetvāna maṃ satthā, |
| vihāraṃ pāvisī jino; |
| Anoggatasmiṃ sūriyasmiṃ, |
| tato cittaṃ vimucci me. |
478.
| 765 Tato satthā nirākatvā, |
| paṭisallānavuṭṭhito; |
| ‘Ehi bhaddā’ti maṃ āha, |
| sā me āsūpasampadā. |
479.
| 766 Jātiyā sattavassena, |
| laddhā me upasampadā; |
| Tisso vijjā anuppattā, |
| aho dhammasudhammatā”ti. |
767 … Bhaddo thero… .