-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.2 Lakuṇḍakabhaddiyattheragāthā
Sattakanipāta
Paṭhamavagga
Lakuṇḍakabhaddiyattheragāthā
466.
| 752 “Pare ambāṭakārāme, |
| vanasaṇḍamhi bhaddiyo; |
| Samūlaṃ taṇhamabbuyha, |
| tattha bhaddova jhāyati. |
467.
| 753 Ramanteke mudiṅgehi, |
| vīṇāhi paṇavehi ca; |
| Ahañca rukkhamūlasmiṃ, |
| rato buddhassa sāsane. |
468.
| 754 Buddho ce me varaṃ dajjā, |
| so ca labbhetha me varo; |
| Gaṇhehaṃ sabbalokassa, |
| niccaṃ kāyagataṃ satiṃ. |
469.
| 755 Ye maṃ rūpena pāmiṃsu, |
| ye ca ghosena anvagū; |
| Chandarāgavasūpetā, |
| na maṃ jānanti te janā. |
470.
| 756 Ajjhattañca na jānāti, |
| bahiddhā ca na passati; |
| Samantāvaraṇo bālo, |
| sa ve ghosena vuyhati. |
471.
| 757 Ajjhattañca na jānāti, |
| bahiddhā ca vipassati; |
| Bahiddhā phaladassāvī, |
| sopi ghosena vuyhati. |
472.
| 758 Ajjhattañca pajānāti, |
| bahiddhā ca vipassati; |
| Anāvaraṇadassāvī, |
| na so ghosena vuyhatī”ti. |
759 … Lakuṇḍakabhaddiyo thero… .