-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.1 Sundarasamuddattheragāthā
Sattakanipāta
Paṭhamavagga
Sundarasamuddattheragāthā
459.
| 744 “Alaṅkatā suvasanā, |
| māladhārī vibhūsitā; |
| Alattakakatāpādā, |
| pādukāruyha vesikā. |
460.
| 745 Pādukā oruhitvāna, |
| purato pañjalīkatā; |
| Sā maṃ saṇhena mudunā, |
| mhitapubbaṃ abhāsatha. |
461.
| 746 Yuvāsi tvaṃ pabbajito, |
| tiṭṭhāhi mama sāsane; |
| Bhuñja mānusake kāme, |
| ahaṃ vittaṃ dadāmi te; |
| Saccaṃ te paṭijānāmi, |
| aggiṃ vā te harāmahaṃ. |
462.
| 747 Yadā jiṇṇā bhavissāma, |
| ubho daṇḍaparāyanā; |
| Ubhopi pabbajissāma, |
| ubhayattha kaṭaggaho. |
463.
| 748 Tañca disvāna yācantiṃ, |
| vesikaṃ pañjalīkataṃ; |
| Alaṅkataṃ suvasanaṃ, |
| maccupāsaṃva oḍḍitaṃ. |
464.
| 749 Tato me manasīkāro, |
| …pe… |
| nibbidā samatiṭṭhatha. |
465.
| 750 Tato cittaṃ vimucci me, |
| …pe… |
| kataṃ buddhassa sāsanan”ti. |
751 … Sundarasamuddo thero… .