-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.5 Sarabhaṅgattheragāthā
Sattakanipāta
Paṭhamavagga
Sarabhaṅgattheragāthā
487.
| 776 “Sare hatthehi bhañjitvā, |
| katvāna kuṭimacchisaṃ; |
| Tena me sarabhaṅgoti, |
| nāmaṃ sammutiyā ahu. |
488.
| 777 Na mayhaṃ kappate ajja, |
| sare hatthehi bhañjituṃ; |
| Sikkhāpadā no paññattā, |
| gotamena yasassinā. |
489.
| 778 Sakalaṃ samattaṃ rogaṃ, |
| Sarabhaṅgo nāddasaṃ pubbe; |
| Soyaṃ rogo diṭṭho, |
| Vacanakarenātidevassa. |
490.
| 779 Yeneva maggena gato vipassī, |
| Yeneva maggena sikhī ca vessabhū; |
| Kakusandhakoṇāgamano ca kassapo, |
| Tenañjasena agamāsi gotamo. |
491.
| 780 Vītataṇhā anādānā, |
| satta buddhā khayogadhā; |
| Yehāyaṃ desito dhammo, |
| dhammabhūtehi tādibhi. |
492.
| 781 Cattāri ariyasaccāni, |
| anukampāya pāṇinaṃ; |
| Dukkhaṃ samudayo maggo, |
| nirodho dukkhasaṅkhayo. |
493.
| 782 Yasmiṃ nivattate dukkhaṃ, |
| saṃsārasmiṃ anantakaṃ; |
| Bhedā imassa kāyassa, |
| jīvitassa ca saṅkhayā; |
| Añño punabbhavo natthi, |
| suvimuttomhi sabbadhī”ti. |
783 … Sarabhaṅgo thero… .
784 Sattakanipāto niṭṭhito.
785 Tatruddānaṃ
| 786 Sundarasamuddo thero, |
| thero lakuṇḍabhaddiyo; |
| Bhaddo thero ca sopāko, |
| sarabhaṅgo mahāisi; |
| Sattake pañcakā therā, |
| gāthāyo pañcatiṃsatīti. |