-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.7 Kātiyānattheragāthā
Chakkanipāta
Paṭhamavagga
Kātiyānattheragāthā
411.
| 685 “Uṭṭhehi nisīda kātiyāna, |
| Mā niddābahulo ahu jāgarassu; |
| Mā taṃ alasaṃ pamattabandhu, |
| Kūṭeneva jinātu maccurājā. |
412.
| 686 Seyyathāpi mahāsamuddavego, |
| Evaṃ jātijarātivattate taṃ; |
| So karohi sudīpamattano tvaṃ, |
| Na hi tāṇaṃ tava vijjateva aññaṃ. |
413.
| 687 Satthā hi vijesi maggametaṃ, |
| Saṅgā jātijarābhayā atītaṃ; |
| Pubbāpararattamappamatto, |
| Anuyuñjassu daḷhaṃ karohi yogaṃ. |
414.
| 688 Purimāni pamuñca bandhanāni, |
| Saṅghāṭikhuramuṇḍabhikkhabhojī; |
| Mā khiḍḍāratiñca mā niddaṃ, |
| Anuyuñjittha jhāya kātiyāna. |
415.
| 689 Jhāyāhi jināhi kātiyāna, |
| Yogakkhemapathesu kovidosi; |
| Pappuyya anuttaraṃ visuddhiṃ, |
| Parinibbāhisi vārināva joti. |
416.
| 690 Pajjotakaro parittaraṃso, |
| Vātena vinamyate latāva; |
| Evampi tuvaṃ anādiyāno, |
| Māraṃ indasagotta niddhunāhi; |
| So vedayitāsu vītarāgo, |
| Kālaṃ kaṅkha idheva sītibhūto”ti. |
691 … Kātiyāno thero… .