-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.8 Migajālattheragāthā
Chakkanipāta
Paṭhamavagga
Migajālattheragāthā
417.
| 692 “Sudesito cakkhumatā, |
| buddhenādiccabandhunā; |
| Sabbasaṃyojanātīto, |
| sabbavaṭṭavināsano. |
418.
| 693 Niyyāniko uttaraṇo, |
| taṇhāmūlavisosano; |
| Visamūlaṃ āghātanaṃ, |
| chetvā pāpeti nibbutiṃ. |
419.
| 694 Aññāṇamūlabhedāya, |
| kammayantavighāṭano; |
| Viññāṇānaṃ pariggahe, |
| ñāṇavajiranipātano. |
420.
| 695 Vedanānaṃ viññāpano, |
| upādānappamocano; |
| Bhavaṃ aṅgārakāsuṃva, |
| ñāṇena anupassano. |
421.
| 696 Mahāraso sugambhīro, |
| jarāmaccunivāraṇo; |
| Ariyo aṭṭhaṅgiko maggo, |
| dukkhūpasamano sivo. |
422.
| 697 Kammaṃ kammanti ñatvāna, |
| vipākañca vipākato; |
| Paṭiccuppannadhammānaṃ, |
| yathāvālokadassano; |
| Mahākhemaṅgamo santo, |
| pariyosānabhaddako”ti. |
698 … Migajālo thero… .