-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.6 Sappadāsattheragāthā
Chakkanipāta
Paṭhamavagga
Sappadāsattheragāthā
405.
| 678 “Paṇṇavīsativassāni, |
| yato pabbajito ahaṃ; |
| Accharāsaṅghātamattampi, |
| cetosantimanajjhagaṃ. |
406.
| 679 Aladdhā cittassekaggaṃ, |
| kāmarāgena aṭṭito; |
| Bāhā paggayha kandanto, |
| vihārā upanikkhamiṃ. |
407.
| 680 Satthaṃ vā āharissāmi, |
| Ko attho jīvitena me; |
| Kathaṃ hi sikkhaṃ paccakkhaṃ, |
| Kālaṃ kubbetha mādiso. |
408.
| 681 Tadāhaṃ khuramādāya, |
| mañcakamhi upāvisiṃ; |
| Parinīto khuro āsi, |
| dhamaniṃ chettumattano. |
409.
| 682 Tato me manasīkāro, |
| yoniso udapajjatha; |
| Ādīnavo pāturahu, |
| nibbidā samatiṭṭhatha. |
410.
| 683 Tato cittaṃ vimucci me, |
| passa dhammasudhammataṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanan”ti. |
684 … Sappadāso thero… .