-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.5 Mālukyaputtattheragāthā
Chakkanipāta
Paṭhamavagga
Mālukyaputtattheragāthā
399.
| 671 “Manujassa pamattacārino, |
| Taṇhā vaḍḍhati māluvā viya; |
| So plavatī hurā huraṃ, |
| Phalamicchaṃva vanasmi vānaro. |
400.
| 672 Yaṃ esā sahate jammī, |
| taṇhā loke visattikā; |
| Sokā tassa pavaḍḍhanti, |
| abhivaṭṭhaṃva bīraṇaṃ. |
401.
| 673 Yo cetaṃ sahate jammiṃ, |
| taṇhaṃ loke duraccayaṃ; |
| Sokā tamhā papatanti, |
| udabindūva pokkharā. |
402.
| 674 Taṃ vo vadāmi bhaddaṃ vo, |
| yāvantettha samāgatā; |
| Taṇhāya mūlaṃ khaṇatha, |
| usīratthova bīraṇaṃ; |
| Mā vo naḷaṃva sotova, |
| māro bhañji punappunaṃ. |
403.
| 675 Karotha buddhavacanaṃ, |
| khaṇo vo mā upaccagā; |
| Khaṇātītā hi socanti, |
| nirayamhi samappitā. |
404.
| 676 Pamādo rajo pamādo, |
| pamādānupatito rajo; |
| Appamādena vijjāya, |
| abbahe sallamattano”ti. |
677 … Mālukyaputto thero… .