-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.4 Kullattheragāthā
Chakkanipāta
Paṭhamavagga
Kullattheragāthā
393.
| 664 “Kullo sivathikaṃ gantvā, |
| addasa itthimujjhitaṃ; |
| Apaviddhaṃ susānasmiṃ, |
| khajjantiṃ kimihī phuṭaṃ. |
394.
| 665 Āturaṃ asuciṃ pūtiṃ, |
| passa kulla samussayaṃ; |
| Uggharantaṃ paggharantaṃ, |
| bālānaṃ abhinanditaṃ. |
395.
| 666 Dhammādāsaṃ gahetvāna, |
| ñāṇadassanapattiyā; |
| Paccavekkhiṃ imaṃ kāyaṃ, |
| tucchaṃ santarabāhiraṃ. |
396.
| 667 Yathā idaṃ tathā etaṃ, |
| yathā etaṃ tathā idaṃ; |
| Yathā adho tathā uddhaṃ, |
| yathā uddhaṃ tathā adho. |
397.
| 668 Yathā divā tathā rattiṃ, |
| yathā rattiṃ tathā divā; |
| Yathā pure tathā pacchā, |
| yathā pacchā tathā pure. |
398.
| 669 Pañcaṅgikena turiyena, |
| Na ratī hoti tādisī; |
| Yathā ekaggacittassa, |
| Sammā dhammaṃ vipassato”ti. |
670 … Kullo thero… .