-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.9 Vijitasenattheragāthā
Pañcakanipāta
Paṭhamavagga
Vijitasenattheragāthā
355.
| 615 “Olaggessāmi te citta, |
| āṇidvāreva hatthinaṃ; |
| Na taṃ pāpe niyojessaṃ, |
| kāmajāla sarīraja. |
356.
| 616 Tvaṃ olaggo na gacchasi, |
| Dvāravivaraṃ gajova alabhanto; |
| Na ca cittakali punappunaṃ, |
| Pasakka pāparato carissasi. |
357.
| 617 Yathā kuñjaraṃ adantaṃ, |
| Navaggahamaṅkusaggaho; |
| Balavā āvatteti akāmaṃ, |
| Evaṃ āvattayissaṃ taṃ. |
358.
| 618 Yathā varahayadamakusalo, |
| Sārathi pavaro dameti ājaññaṃ; |
| Evaṃ damayissaṃ taṃ, |
| Patiṭṭhito pañcasu balesu. |
359.
| 619 Satiyā taṃ nibandhissaṃ, |
| Payutto te damessāmi; |
| Vīriyadhuraniggahito, |
| Na yito dūraṃ gamissase cittā”ti. |
620 … Vijitaseno thero… .