-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.8 Vakkalittheragāthā
Pañcakanipāta
Paṭhamavagga
Vakkalittheragāthā
350.
| 609 “Vātarogābhinīto tvaṃ, |
| viharaṃ kānane vane; |
| Paviṭṭhagocare lūkhe, |
| kathaṃ bhikkhu karissasi”. |
351.
| 610 “Pītisukhena vipulena, |
| pharamāno samussayaṃ; |
| Lūkhampi abhisambhonto, |
| viharissāmi kānane. |
352.
| 611 Bhāvento satipaṭṭhāne, |
| indriyāni balāni ca; |
| Bojjhaṅgāni ca bhāvento, |
| viharissāmi kānane. |
353.
| 612 Āraddhavīriye pahitatte, |
| Niccaṃ daḷhaparakkame; |
| Samagge sahite disvā, |
| Viharissāmi kānane. |
354.
| 613 Anussaranto sambuddhaṃ, |
| aggaṃ dantaṃ samāhitaṃ; |
| Atandito rattindivaṃ, |
| viharissāmi kānane”ti. |
614 … Vakkalitthero… .