-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.7 Gayākassapattheragāthā
Pañcakanipāta
Paṭhamavagga
Gayākassapattheragāthā
345.
| 603 “Pāto majjhanhikaṃ sāyaṃ, |
| tikkhattuṃ divasassahaṃ; |
| Otariṃ udakaṃ sohaṃ, |
| gayāya gayaphagguyā. |
346.
| 604 ‘Yaṃ mayā pakataṃ pāpaṃ, |
| pubbe aññāsu jātisu; |
| Taṃ dānīdha pavāhemi’, |
| evaṃdiṭṭhi pure ahuṃ. |
347.
| 605 Sutvā subhāsitaṃ vācaṃ, |
| dhammatthasahitaṃ padaṃ; |
| Tathaṃ yāthāvakaṃ atthaṃ, |
| yoniso paccavekkhisaṃ. |
348.
| 606 Ninhātasabbapāpomhi, |
| nimmalo payato suci; |
| Suddho suddhassa dāyādo, |
| putto buddhassa oraso. |
349.
| 607 Ogayhaṭṭhaṅgikaṃ sotaṃ, |
| sabbapāpaṃ pavāhayiṃ; |
| Tisso vijjā ajjhagamiṃ, |
| kataṃ buddhassa sāsanan”ti. |
608 … Gayākassapo thero… .