-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.6 Nadīkassapattheragāthā
Pañcakanipāta
Paṭhamavagga
Nadīkassapattheragāthā
340.
| 597 “Atthāya vata me buddho, |
| nadiṃ nerañjaraṃ agā; |
| Yassāhaṃ dhammaṃ sutvāna, |
| micchādiṭṭhiṃ vivajjayiṃ. |
341.
| 598 Yajiṃ uccāvace yaññe, |
| aggihuttaṃ juhiṃ ahaṃ; |
| ‘Esā suddhī’ti maññanto, |
| andhabhūto puthujjano. |
342.
| 599 Diṭṭhigahanapakkhando, |
| parāmāsena mohito; |
| Asuddhiṃ maññisaṃ suddhiṃ, |
| andhabhūto aviddasu. |
343.
| 600 Micchādiṭṭhi pahīnā me, |
| bhavā sabbe padālitā; |
| Juhāmi dakkhiṇeyyaggiṃ, |
| namassāmi tathāgataṃ. |
344.
| 601 Mohā sabbe pahīnā me, |
| bhavataṇhā padālitā; |
| Vikkhīṇo jātisaṃsāro, |
| natthi dāni punabbhavo”ti. |
602 … Nadīkassapo thero… .