-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.5 Vaḍḍhattheragāthā
Pañcakanipāta
Paṭhamavagga
Vaḍḍhattheragāthā
335.
| 591 “Sādhū hi kira me mātā, |
| Patodaṃ upadaṃsayi; |
| Yassāhaṃ vacanaṃ sutvā, |
| Anusiṭṭho janettiyā; |
| Āraddhavīriyo pahitatto, |
| Patto sambodhimuttamaṃ. |
336.
| 592 Arahā dakkhiṇeyyomhi, |
| tevijjo amataddaso; |
| Jetvā namucino senaṃ, |
| viharāmi anāsavo. |
337.
| 593 Ajjhattañca bahiddhā ca, |
| ye me vijjiṃsu āsavā; |
| Sabbe asesā ucchinnā, |
| na ca uppajjare puna. |
338.
| 594 Visāradā kho bhaginī, |
| etamatthaṃ abhāsayi; |
| ‘Apihā nūna mayipi, |
| vanatho te na vijjati’. |
339.
| 595 Pariyantakataṃ dukkhaṃ, |
| antimoyaṃ samussayo; |
| Jātimaraṇasaṃsāro, |
| natthi dāni punabbhavo”ti. |
596 … Vaḍḍho thero… .