-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.4 Sumanattheragāthā
Pañcakanipāta
Paṭhamavagga
Sumanattheragāthā
330.
| 585 “Yaṃ patthayāno dhammesu, |
| upajjhāyo anuggahi; |
| Amataṃ abhikaṅkhantaṃ, |
| kataṃ kattabbakaṃ mayā. |
331.
| 586 Anuppatto sacchikato, |
| sayaṃ dhammo anītiho; |
| Visuddhañāṇo nikkaṅkho, |
| byākaromi tavantike. |
332.
| 587 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sadattho me anuppatto, |
| kataṃ buddhassa sāsanaṃ. |
333.
| 588 Appamattassa me sikkhā, |
| sussutā tava sāsane; |
| Sabbe me āsavā khīṇā, |
| natthi dāni punabbhavo. |
334.
| 589 Anusāsi maṃ ariyavatā, |
| Anukampi anuggahi; |
| Amogho tuyhamovādo, |
| Antevāsimhi sikkhito”ti. |
590 … Sumano thero… .