-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.10 Yasadattattheragāthā
Pañcakanipāta
Paṭhamavagga
Yasadattattheragāthā
360.
| 621 “Upārambhacitto dummedho, |
| suṇāti jinasāsanaṃ; |
| Ārakā hoti saddhammā, |
| nabhaso pathavī yathā. |
361.
| 622 Upārambhacitto dummedho, |
| suṇāti jinasāsanaṃ; |
| Parihāyati saddhammā, |
| kāḷapakkheva candimā. |
362.
| 623 Upārambhacitto dummedho, |
| suṇāti jinasāsanaṃ; |
| Parisussati saddhamme, |
| maccho appodake yathā. |
363.
| 624 Upārambhacitto dummedho, |
| suṇāti jinasāsanaṃ; |
| Na virūhati saddhamme, |
| khette bījaṃva pūtikaṃ. |
364.
| 625 Yo ca tuṭṭhena cittena, |
| suṇāti jinasāsanaṃ; |
| Khepetvā āsave sabbe, |
| sacchikatvā akuppataṃ; |
| Pappuyya paramaṃ santiṃ, |
| parinibbātināsavo”ti. |
626 … Yasadatto thero… .