-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.11 Soṇakuṭikaṇṇattheragāthā
Pañcakanipāta
Paṭhamavagga
Soṇakuṭikaṇṇattheragāthā
365.
| 627 “Upasampadā ca me laddhā, |
| vimutto camhi anāsavo; |
| So ca me bhagavā diṭṭho, |
| vihāre ca sahāvasiṃ. |
366.
| 628 Bahudeva rattiṃ bhagavā, |
| abbhokāsetināmayi; |
| Vihārakusalo satthā, |
| vihāraṃ pāvisī tadā. |
367.
| 629 Santharitvāna saṅghāṭiṃ, |
| seyyaṃ kappesi gotamo; |
| Sīho selaguhāyaṃva, |
| pahīnabhayabheravo. |
368.
| 630 Tato kalyāṇavākkaraṇo, |
| sammāsambuddhasāvako; |
| Soṇo abhāsi saddhammaṃ, |
| buddhaseṭṭhassa sammukhā. |
369.
| 631 Pañcakkhandhe pariññāya, |
| Bhāvayitvāna añjasaṃ; |
| Pappuyya paramaṃ santiṃ, |
| Parinibbissatyanāsavo”ti. |
632 … Soṇo kuṭikaṇṇatthero… .