-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.12 Kosiyattheragāthā
Pañcakanipāta
Paṭhamavagga
Kosiyattheragāthā
370.
| 633 “Yo ve garūnaṃ vacanaññu dhīro, |
| Vase ca tamhi janayetha pemaṃ; |
| So bhattimā nāma ca hoti paṇḍito, |
| Ñatvā ca dhammesu visesi assa. |
371.
| 634 Yaṃ āpadā uppatitā uḷārā, |
| Nakkhambhayante paṭisaṅkhayantaṃ; |
| So thāmavā nāma ca hoti paṇḍito, |
| Ñatvā ca dhammesu visesi assa. |
372.
| 635 Yo ve samuddova ṭhito anejo, |
| Gambhīrapañño nipuṇatthadassī; |
| Asaṃhāriyo nāma ca hoti paṇḍito, |
| Ñatvā ca dhammesu visesi assa. |
373.
| 636 Bahussuto dhammadharo ca hoti, |
| Dhammassa hoti anudhammacārī; |
| So tādiso nāma ca hoti paṇḍito, |
| Ñatvā ca dhammesu visesi assa. |
374.
| 637 Atthañca yo jānāti bhāsitassa, |
| Atthañca ñatvāna tathā karoti; |
| Atthantaro nāma sa hoti paṇḍito, |
| Ñatvā ca dhammesu visesi assā”ti. |
638 … Kosiyo thero… .
639 Pañcakanipāto niṭṭhito.
640 Tatruddānaṃ
| 641 Rājadatto subhūto ca, |
| girimānandasumanā; |
| Vaḍḍho ca kassapo thero, |
| gayākassapavakkalī. |
| 642 Vijito yasadatto ca, |
| soṇo kosiyasavhayo; |
| Saṭṭhi ca pañca gāthāyo, |
| therā ca ettha dvādasāti. |