-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.9 Candanattheragāthā
Catukkanipāta
Paṭhamavagga
Candanattheragāthā
299.
| 543 “Jātarūpena sañchannā, |
| dāsīgaṇapurakkhatā; |
| Aṅkena puttamādāya, |
| bhariyā maṃ upāgami. |
300.
| 544 Tañca disvāna āyantiṃ, |
| sakaputtassa mātaraṃ; |
| Alaṅkataṃ suvasanaṃ, |
| maccupāsaṃva oḍḍitaṃ. |
301.
| 545 Tato me manasīkāro, |
| yoniso udapajjatha; |
| Ādīnavo pāturahu, |
| nibbidā samatiṭṭhatha. |
302.
| 546 Tato cittaṃ vimucci me, |
| passa dhammasudhammataṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanan”ti. |
547 … Candano thero… .