-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.10 Dhammikattheragāthā
Catukkanipāta
Paṭhamavagga
Dhammikattheragāthā
303.
| 548 “Dhammo have rakkhati dhammacāriṃ, |
| Dhammo suciṇṇo sukhamāvahati; |
| Esānisaṃso dhamme suciṇṇe, |
| Na duggatiṃ gacchati dhammacārī. |
304.
| 549 Na hi dhammo adhammo ca, |
| ubho samavipākino; |
| Adhammo nirayaṃ neti, |
| dhammo pāpeti suggatiṃ. |
305.
| 550 Tasmā hi dhammesu kareyya chandaṃ, |
| Iti modamāno sugatena tādinā; |
| Dhamme ṭhitā sugatavarassa sāvakā, |
| Nīyanti dhīrā saraṇavaraggagāmino”. |
306.
| 551 “Vipphoṭito gaṇḍamūlo, |
| Taṇhājālo samūhato; |
| So khīṇasaṃsāro na catthi kiñcanaṃ, |
| Cando yathā dosinā puṇṇamāsiyan”ti. |
552 … Dhammiko thero… .