-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.11 Sappakattheragāthā
Catukkanipāta
Paṭhamavagga
Sappakattheragāthā
307.
| 553 “Yadā balākā sucipaṇḍaracchadā, |
| Kāḷassa meghassa bhayena tajjitā; |
| Palehiti ālayamālayesinī, |
| Tadā nadī ajakaraṇī rameti maṃ. |
308.
| 554 Yadā balākā suvisuddhapaṇḍarā, |
| Kāḷassa meghassa bhayena tajjitā; |
| Pariyesati leṇamaleṇadassinī, |
| Tadā nadī ajakaraṇī rameti maṃ. |
309.
| 555 Kaṃ nu tattha na ramenti, |
| jambuyo ubhato tahiṃ; |
| Sobhenti āpagākūlaṃ, |
| mama leṇassa pacchato. |
310.
| 556 Tāmatamadasaṃghasuppahīnā, |
| Bhekā mandavatī panādayanti; |
| ‘Nājja girinadīhi vippavāsasamayo, |
| Khemā ajakaraṇī sivā surammā’”ti. |
557 … Sappako thero… .