-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.12 Muditattheragāthā
Catukkanipāta
Paṭhamavagga
Muditattheragāthā
311.
| 558 “Pabbajiṃ jīvikatthohaṃ, |
| laddhāna upasampadaṃ; |
| Tato saddhaṃ paṭilabhiṃ, |
| daḷhavīriyo parakkamiṃ. |
312.
| 559 Kāmaṃ bhijjatuyaṃ kāyo, |
| maṃsapesī visīyaruṃ; |
| Ubho jaṇṇukasandhīhi, |
| jaṅghāyo papatantu me. |
313.
| 560 Nāsissaṃ na pivissāmi, |
| vihārā ca na nikkhame; |
| Napi passaṃ nipātessaṃ, |
| taṇhāsalle anūhate. |
314.
| 561 Tassa mevaṃ viharato, |
| passa vīriyaparakkamaṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanan”ti. |
562 … Mudito thero… .
563 Catukkanipāto niṭṭhito.
564 Tatruddānaṃ
| 565 Nāgasamālo bhagu ca, |
| sabhiyo nandakopi ca; |
| Jambuko senako thero, |
| sambhūto rāhulopi ca. |
| 566 Bhavati candano thero, |
| dasete buddhasāvakā; |
| Dhammiko sappako thero, |
| mudito cāpi te tayo; |
| Gāthāyo dve ca paññāsa, |
| therā sabbepi terasāti. |