-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.8 Rāhulattheragāthā
Catukkanipāta
Paṭhamavagga
Rāhulattheragāthā
295.
| 538 “Ubhayeneva sampanno, |
| rāhulabhaddoti maṃ vidū; |
| Yañcamhi putto buddhassa, |
| yañca dhammesu cakkhumā. |
296.
| 539 Yañca me āsavā khīṇā, |
| yañca natthi punabbhavo; |
| Arahā dakkhiṇeyyomhi, |
| tevijjo amataddaso. |
297.
| 540 Kāmandhā jālapacchannā, |
| taṇhāchādanachāditā; |
| Pamattabandhunā baddhā, |
| macchāva kumināmukhe. |
298.
| 541 Taṃ kāmaṃ ahamujjhitvā, |
| chetvā mārassa bandhanaṃ; |
| Samūlaṃ taṇhamabbuyha, |
| sītibhūtosmi nibbuto”ti. |
542 … Rāhulo thero… .