-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.7 Sambhūtattheragāthā
Catukkanipāta
Paṭhamavagga
Sambhūtattheragāthā
291.
| 533 “Yo dandhakāle tarati, |
| taraṇīye ca dandhaye; |
| Ayoni saṃvidhānena, |
| bālo dukkhaṃ nigacchati. |
292.
| 534 Tassatthā parihāyanti, |
| kāḷapakkheva candimā; |
| Āyasakyañca pappoti, |
| mittehi ca virujjhati. |
293.
| 535 Yo dandhakāle dandheti, |
| taraṇīye ca tāraye; |
| Yoniso saṃvidhānena, |
| sukhaṃ pappoti paṇḍito. |
294.
| 536 Tassatthā paripūrenti, |
| sukkapakkheva candimā; |
| Yaso kittiñca pappoti, |
| mittehi na virujjhatī”ti. |
537 … Sambhūto thero… .