-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.4 Nandakattheragāthā
Catukkanipāta
Paṭhamavagga
Nandakattheragāthā
279.
| 518 “Dhiratthu pūre duggandhe, |
| mārapakkhe avassute; |
| Navasotāni te kāye, |
| yāni sandanti sabbadā. |
280.
| 519 Mā purāṇaṃ amaññittho, |
| māsādesi tathāgate; |
| Saggepi te na rajjanti, |
| kimaṅgaṃ pana mānuse. |
281.
| 520 Ye ca kho bālā dummedhā, |
| dummantī mohapārutā; |
| Tādisā tattha rajjanti, |
| mārakhittamhi bandhane. |
282.
| 521 Yesaṃ rāgo ca doso ca, |
| avijjā ca virājitā; |
| Tādī tattha na rajjanti, |
| chinnasuttā abandhanā”ti. |
522 … Nandako thero… .