-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.3 Sabhiyattheragāthā
Catukkanipāta
Paṭhamavagga
Sabhiyattheragāthā
275.
| 513 “Pare ca na vijānanti, |
| mayamettha yamāmase; |
| Ye ca tattha vijānanti, |
| tato sammanti medhagā. |
276.
| 514 Yadā ca avijānantā, |
| iriyantyamarā viya; |
| Vijānanti ca ye dhammaṃ, |
| āturesu anāturā. |
277.
| 515 Yaṃ kiñci sithilaṃ kammaṃ, |
| saṃkiliṭṭhañca yaṃ vataṃ; |
| Saṅkassaraṃ brahmacariyaṃ, |
| na taṃ hoti mahapphalaṃ. |
278.
| 516 Yassa sabrahmacārīsu, |
| gāravo nūpalabbhati; |
| Ārakā hoti saddhammā, |
| nabhaṃ puthaviyā yathā”ti. |
517 … Sabhiyo thero… .