-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.2 Bhaguttheragāthā
Catukkanipāta
Paṭhamavagga
Bhaguttheragāthā
271.
| 508 “Ahaṃ middhena pakato, |
| vihārā upanikkhamiṃ; |
| Caṅkamaṃ abhiruhanto, |
| tattheva papatiṃ chamā. |
272.
| 509 Gattāni parimajjitvā, |
| punapāruyha caṅkamaṃ; |
| Caṅkame caṅkamiṃ sohaṃ, |
| ajjhattaṃ susamāhito. |
273.
| 510 Tato me manasīkāro, |
| yoniso udapajjatha; |
| Ādīnavo pāturahu, |
| nibbidā samatiṭṭhatha. |
274.
| 511 Tato cittaṃ vimucci me, |
| passa dhammasudhammataṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanan”ti. |
512 … Bhagutthero… .