-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.5 Jambukattheragāthā
Catukkanipāta
Paṭhamavagga
Jambukattheragāthā
283.
| 523 “Pañcapaññāsavassāni, |
| rajojallamadhārayiṃ; |
| Bhuñjanto māsikaṃ bhattaṃ, |
| kesamassuṃ alocayiṃ. |
284.
| 524 Ekapādena aṭṭhāsiṃ, |
| āsanaṃ parivajjayiṃ; |
| Sukkhagūthāni ca khādiṃ, |
| uddesañca na sādiyiṃ. |
285.
| 525 Etādisaṃ karitvāna, |
| bahuṃ duggatigāminaṃ; |
| Vuyhamāno mahoghena, |
| buddhaṃ saraṇamāgamaṃ. |
286.
| 526 Saraṇagamanaṃ passa, |
| passa dhammasudhammataṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanan”ti. |
527 … Jambuko thero… .