-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.15 Hāritattheragāthā
Tikanipāta
Paṭhamavagga
Hāritattheragāthā
261.
| 490 “Yo pubbe karaṇīyāni, |
| pacchā so kātumicchati; |
| Sukhā so dhaṃsate ṭhānā, |
| pacchā ca manutappati. |
262.
| 491 Yañhi kayirā tañhi vade, |
| yaṃ na kayirā na taṃ vade; |
| Akarontaṃ bhāsamānaṃ, |
| parijānanti paṇḍitā. |
263.
| 492 Susukhaṃ vata nibbānaṃ, |
| sammāsambuddhadesitaṃ; |
| Asokaṃ virajaṃ khemaṃ, |
| yattha dukkhaṃ nirujjhatī”ti. |
493 … Hārito thero… .