-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.14 Gotamattheragāthā
Tikanipāta
Paṭhamavagga
Gotamattheragāthā
258.
| 486 “Saṃsaraṃ hi nirayaṃ agacchissaṃ, |
| Petalokamagamaṃ punappunaṃ; |
| Dukkhamamhipi tiracchānayoniyaṃ, |
| Nekadhā hi vusitaṃ ciraṃ mayā. |
259.
| 487 Mānusopi ca bhavobhirādhito, |
| Saggakāyamagamaṃ sakiṃ sakiṃ; |
| Rūpadhātusu arūpadhātusu, |
| Nevasaññisu asaññisuṭṭhitaṃ. |
260.
| 488 Sambhavā suviditā asārakā, |
| Saṅkhatā pacalitā saderitā; |
| Taṃ viditvā mahamattasambhavaṃ, |
| Santimeva satimā samajjhagan”ti. |
489 … Gotamo thero… .