-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.13 Abhibhūtattheragāthā
Tikanipāta
Paṭhamavagga
Abhibhūtattheragāthā
255.
| 482 “Suṇātha ñātayo sabbe, |
| yāvantettha samāgatā; |
| Dhammaṃ vo desayissāmi, |
| dukkhā jāti punappunaṃ. |
256.
| 483 Ārambhatha nikkamatha, |
| Yuñjatha buddhasāsane; |
| Dhunātha maccuno senaṃ, |
| Naḷāgāraṃva kuñjaro. |
257.
| 484 Yo imasmiṃ dhammavinaye, |
| appamatto vihassati; |
| Pahāya jātisaṃsāraṃ, |
| dukkhassantaṃ karissatī”ti. |
485 … Abhibhūto thero… .