-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.12 Uttarapālattheragāthā
Tikanipāta
Paṭhamavagga
Uttarapālattheragāthā
252.
| 478 “Paṇḍitaṃ vata maṃ santaṃ, |
| alamatthavicintakaṃ; |
| Pañca kāmaguṇā loke, |
| sammohā pātayiṃsu maṃ. |
253.
| 479 Pakkhando māravisaye, |
| daḷhasallasamappito; |
| Asakkhiṃ maccurājassa, |
| ahaṃ pāsā pamuccituṃ. |
254.
| 480 Sabbe kāmā pahīnā me, |
| bhavā sabbe padālitā; |
| Vikkhīṇo jātisaṃsāro, |
| natthi dāni punabbhavo”ti. |
481 … Uttarapālo thero… .