-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.16 Vimalattheragāthā
Tikanipāta
Paṭhamavagga
Vimalattheragāthā
264.
| 494 “Pāpamitte vivajjetvā, |
| bhajeyyuttamapuggalaṃ; |
| Ovāde cassa tiṭṭheyya, |
| patthento acalaṃ sukhaṃ. |
265.
| 495 Parittaṃ dārumāruyha, |
| yathā sīde mahaṇṇave; |
| Evaṃ kusītamāgamma, |
| sādhujīvīpi sīdati; |
| Tasmā taṃ parivajjeyya, |
| kusītaṃ hīnavīriyaṃ. |
266.
| 496 Pavivittehi ariyehi, |
| pahitattehi jhāyibhi; |
| Niccaṃ āraddhavīriyehi, |
| paṇḍitehi sahāvase”ti. |
497 … Vimalo thero… .
498 Tikanipāto niṭṭhito.
499 Tatruddānaṃ
| 500 Aṅgaṇiko bhāradvājo, |
| paccayo bākulo isi; |
| Dhaniyo mātaṅgaputto, |
| sobhito vāraṇo isi. |
| 501 Vassiko ca yasojo ca, |
| sāṭimattiyupāli ca; |
| Uttarapālo abhibhūto, |
| gotamo hāritopi ca. |
| 502 Thero tikanipātamhi, |
| nibbāne vimalo kato; |
| Aṭṭhatālīsa gāthāyo, |
| therā soḷasa kittitāti. |