-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1.2 Sāriputtattheragāthā
Tiṃsanipāta
Paṭhamavagga
Sāriputtattheragāthā
981.
| 1331 “Yathācārī yathāsato satīmā, |
| Yatasaṅkappajjhāyi appamatto; |
| Ajjhattarato samāhitatto, |
| Eko santusito tamāhu bhikkhuṃ. |
982.
| 1332 Allaṃ sukkhaṃ vā bhuñjanto, |
| Na bāḷhaṃ suhito siyā; |
| Ūnūdaro mitāhāro, |
| Sato bhikkhu paribbaje. |
983.
| 1333 Cattāro pañca ālope, |
| abhutvā udakaṃ pive; |
| Alaṃ phāsuvihārāya, |
| pahitattassa bhikkhuno. |
984.
| 1334 Kappiyaṃ tañce chādeti, |
| cīvaraṃ idamatthikaṃ; |
| Alaṃ phāsuvihārāya, |
| pahitattassa bhikkhuno. |
985.
| 1335 Pallaṅkena nisinnassa, |
| jaṇṇuke nābhivassati; |
| Alaṃ phāsuvihārāya, |
| pahitattassa bhikkhuno. |
986.
| 1336 Yo sukhaṃ dukkhato adda, |
| dukkhamaddakkhi sallato; |
| Ubhayantarena nāhosi, |
| kena lokasmi kiṃ siyā. |
987.
| 1337 Mā me kadāci pāpiccho, |
| kusīto hīnavīriyo; |
| Appassuto anādaro, |
| kena lokasmi kiṃ siyā. |
988.
| 1338 Bahussuto ca medhāvī, |
| sīlesu susamāhito; |
| Cetosamathamanuyutto, |
| api muddhani tiṭṭhatu. |
989.
| 1339 Yo papañcamanuyutto, |
| papañcābhirato mago; |
| Virādhayī so nibbānaṃ, |
| yogakkhemaṃ anuttaraṃ. |
990.
| 1340 Yo ca papañcaṃ hitvāna, |
| nippapañcapathe rato; |
| Ārādhayī so nibbānaṃ, |
| yogakkhemaṃ anuttaraṃ. |
991.
| 1341 Gāme vā yadi vāraññe, |
| Ninne vā yadi vā thale; |
| Yattha arahanto viharanti, |
| Taṃ bhūmirāmaṇeyyakaṃ. |
992.
| 1342 Ramaṇīyāni araññāni, |
| yattha na ramatī jano; |
| Vītarāgā ramissanti, |
| na te kāmagavesino. |
993.
| 1343 Nidhīnaṃva pavattāraṃ, |
| yaṃ passe vajjadassinaṃ; |
| Niggayhavādiṃ medhāviṃ, |
| tādisaṃ paṇḍitaṃ bhaje; |
| Tādisaṃ bhajamānassa, |
| seyyo hoti na pāpiyo. |
994.
| 1344 Ovadeyyānusāseyya, |
| asabbhā ca nivāraye; |
| Satañhi so piyo hoti, |
| asataṃ hoti appiyo. |
995.
| 1345 Aññassa bhagavā buddho, |
| dhammaṃ desesi cakkhumā; |
| Dhamme desiyamānamhi, |
| sotamodhesimatthiko; |
| Taṃ me amoghaṃ savanaṃ, |
| vimuttomhi anāsavo. |
996.
| 1346 Neva pubbenivāsāya, |
| napi dibbassa cakkhuno; |
| Cetopariyāya iddhiyā, |
| cutiyā upapattiyā; |
| Sotadhātuvisuddhiyā, |
| paṇidhī me na vijjati”. |
997.
| 1347 “Rukkhamūlaṃva nissāya, |
| muṇḍo saṅghāṭipāruto; |
| Paññāya uttamo thero, |
| upatissova jhāyati. |
998.
| 1348 Avitakkaṃ samāpanno, |
| sammāsambuddhasāvako; |
| Ariyena tuṇhībhāvena, |
| upeto hoti tāvade. |
999.
| 1349 Yathāpi pabbato selo, |
| acalo suppatiṭṭhito; |
| Evaṃ mohakkhayā bhikkhu, |
| pabbatova na vedhati”. |
1000.
| 1350 “Anaṅgaṇassa posassa, |
| niccaṃ sucigavesino; |
| Vālaggamattaṃ pāpassa, |
| abbhamattaṃva khāyati. |
1001.
| 1351 Nābhinandāmi maraṇaṃ, |
| nābhinandāmi jīvitaṃ; |
| Nikkhipissaṃ imaṃ kāyaṃ, |
| sampajāno patissato. |
1002.
| 1352 Nābhinandāmi maraṇaṃ, |
| nābhinandāmi jīvitaṃ; |
| Kālañca paṭikaṅkhāmi, |
| nibbisaṃ bhatako yathā”. |
1003.
| 1353 “Ubhayena midaṃ maraṇameva, |
| Nāmaraṇaṃ pacchā vā pure vā; |
| Paṭipajjatha mā vinassatha, |
| Khaṇo vo mā upaccagā. |
1004.
| 1354 Nagaraṃ yathā paccantaṃ, |
| guttaṃ santarabāhiraṃ; |
| Evaṃ gopetha attānaṃ, |
| khaṇo vo mā upaccagā; |
| Khaṇātītā hi socanti, |
| nirayamhi samappitā”. |
1005.
| 1355 “Upasanto uparato, |
| mantabhāṇī anuddhato; |
| Dhunāti pāpake dhamme, |
| dumapattaṃva māluto. |
1006.
| 1356 Upasanto uparato, |
| mantabhāṇī anuddhato; |
| Appāsi pāpake dhamme, |
| dumapattaṃva māluto. |
1007.
| 1357 Upasanto anāyāso, |
| vippasanno anāvilo; |
| Kalyāṇasīlo medhāvī, |
| dukkhassantakaro siyā”. |
1008.
| 1358 “Na vissase ekatiyesu evaṃ, |
| Agārisu pabbajitesu cāpi; |
| Sādhūpi hutvā na asādhu honti, |
| Asādhu hutvā puna sādhu honti. |
1009.
| 1359 Kāmacchando ca byāpādo, |
| thinamiddhañca bhikkhuno; |
| Uddhaccaṃ vicikicchā ca, |
| pañcete cittakelisā. |
1010.
| 1360 Yassa sakkariyamānassa, |
| asakkārena cūbhayaṃ; |
| Samādhi na vikampati, |
| appamādavihārino. |
1011.
| 1361 Taṃ jhāyinaṃ sātatikaṃ, |
| sukhumadiṭṭhivipassakaṃ; |
| Upādānakkhayārāmaṃ, |
| āhu sappuriso iti. |
1012.
| 1362 Mahāsamuddo pathavī, |
| pabbato anilopi ca; |
| Upamāya na yujjanti, |
| satthu varavimuttiyā. |
1013.
| 1363 Cakkānuvattako thero, |
| mahāñāṇī samāhito; |
| Pathavāpaggisamāno, |
| na rajjati na dussati. |
1014.
| 1364 Paññāpāramitaṃ patto, |
| mahābuddhi mahāmati; |
| Ajaḷo jaḷasamāno, |
| sadā carati nibbuto. |
1015.
| 1365 Pariciṇṇo mayā satthā, |
| …pe… |
| bhavanetti samūhatā. |
1016.
| 1366 Sampādethappamādena, |
| esā me anusāsanī; |
| Handāhaṃ parinibbissaṃ, |
| vippamuttomhi sabbadhī”ti. |
1367 … Sāriputto thero… .