-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1.1 Phussattheragāthā
Tiṃsanipāta
Paṭhamavagga
Phussattheragāthā
949.
| 1298 Pāsādike bahū disvā, |
| bhāvitatte susaṃvute; |
| Isi paṇḍarasagotto, |
| apucchi phussasavhayaṃ. |
950.
| 1299 “Kiṃchandā kimadhippāyā, |
| kimākappā bhavissare; |
| Anāgatamhi kālamhi, |
| taṃ me akkhāhi pucchito”. |
951.
| 1300 “Suṇohi vacanaṃ mayhaṃ, |
| isipaṇḍarasavhaya; |
| Sakkaccaṃ upadhārehi, |
| ācikkhissāmyanāgataṃ. |
952.
| 1301 Kodhanā upanāhī ca, |
| makkhī thambhī saṭhā bahū; |
| Ussukī nānāvādā ca, |
| bhavissanti anāgate. |
953.
| 1302 Aññātamānino dhamme, |
| gambhīre tīragocarā; |
| Lahukā agarū dhamme, |
| aññamaññamagāravā. |
954.
| 1303 Bahū ādīnavā loke, |
| uppajjissantyanāgate; |
| Sudesitaṃ imaṃ dhammaṃ, |
| kilesessanti dummatī. |
955.
| 1304 Guṇahīnāpi saṃghamhi, |
| voharantā visāradā; |
| Balavanto bhavissanti, |
| mukharā assutāvino. |
956.
| 1305 Guṇavantopi saṃghamhi, |
| voharantā yathātthato; |
| Dubbalā te bhavissanti, |
| hirīmanā anatthikā. |
957.
| 1306 Rajataṃ jātarūpañca, |
| khettaṃ vatthumajeḷakaṃ; |
| Dāsidāsañca dummedhā, |
| sādiyissantyanāgate. |
958.
| 1307 Ujjhānasaññino bālā, |
| sīlesu asamāhitā; |
| Unnaḷā vicarissanti, |
| kalahābhiratā magā. |
959.
| 1308 Uddhatā ca bhavissanti, |
| nīlacīvarapārutā; |
| Kuhā thaddhā lapā siṅgī, |
| carissantyariyā viya. |
960.
| 1309 Telasaṇṭhehi kesehi, |
| capalā añjanakkhikā; |
| Rathiyāya gamissanti, |
| dantavaṇṇikapārutā. |
961.
| 1310 Ajegucchaṃ vimuttehi, |
| surattaṃ arahaddhajaṃ; |
| Jigucchissanti kāsāvaṃ, |
| odātesu samucchitā. |
962.
| 1311 Lābhakāmā bhavissanti, |
| kusītā hīnavīriyā; |
| Kicchantā vanapatthāni, |
| gāmantesu vasissare. |
963.
| 1312 Ye ye lābhaṃ labhissanti, |
| micchājīvaratā sadā; |
| Te teva anusikkhantā, |
| bhajissanti asaṃyatā. |
964.
| 1313 Ye ye alābhino lābhaṃ, |
| na te pujjā bhavissare; |
| Supesalepi te dhīre, |
| sevissanti na te tadā. |
965.
| 1314 Milakkhurajanaṃ rattaṃ, |
| garahantā sakaṃ dhajaṃ; |
| Titthiyānaṃ dhajaṃ keci, |
| dhārissantyavadātakaṃ. |
966.
| 1315 Agāravo ca kāsāve, |
| tadā tesaṃ bhavissati; |
| Paṭisaṅkhā ca kāsāve, |
| bhikkhūnaṃ na bhavissati. |
967.
| 1316 Abhibhūtassa dukkhena, |
| sallaviddhassa ruppato; |
| Paṭisaṅkhā mahāghorā, |
| nāgassāsi acintiyā. |
968.
| 1317 Chaddanto hi tadā disvā, |
| surattaṃ arahaddhajaṃ; |
| Tāvadeva bhaṇī gāthā, |
| gajo atthopasaṃhitā. |
969.
| 1318 ‘Anikkasāvo kāsāvaṃ, |
| yo vatthaṃ paridhassati; |
| Apeto damasaccena, |
| na so kāsāvamarahati. |
970.
| 1319 Yo ca vantakasāvassa, |
| sīlesu susamāhito; |
| Upeto damasaccena, |
| sa ve kāsāvamarahati. |
971.
| 1320 Vipannasīlo dummedho, |
| pākaṭo kāmakāriyo; |
| Vibbhantacitto nissukko, |
| na so kāsāvamarahati. |
972.
| 1321 Yo ca sīlena sampanno, |
| vītarāgo samāhito; |
| Odātamanasaṅkappo, |
| sa ve kāsāvamarahati. |
973.
| 1322 Uddhato unnaḷo bālo, |
| sīlaṃ yassa na vijjati; |
| Odātakaṃ arahati, |
| kāsāvaṃ kiṃ karissati. |
974.
| 1323 Bhikkhū ca bhikkhuniyo ca, |
| duṭṭhacittā anādarā; |
| Tādīnaṃ mettacittānaṃ, |
| niggaṇhissantyanāgate. |
975.
| 1324 Sikkhāpentāpi therehi, |
| bālā cīvaradhāraṇaṃ; |
| Na suṇissanti dummedhā, |
| pākaṭā kāmakāriyā. |
976.
| 1325 Te tathā sikkhitā bālā, |
| aññamaññaṃ agāravā; |
| Nādiyissantupajjhāye, |
| khaḷuṅko viya sārathiṃ. |
977.
| 1326 Evaṃ anāgataddhānaṃ, |
| paṭipatti bhavissati; |
| Bhikkhūnaṃ bhikkhunīnañca, |
| patte kālamhi pacchime’. |
978.
| 1327 Purā āgacchate etaṃ, |
| anāgataṃ mahabbhayaṃ; |
| Subbacā hotha sakhilā, |
| aññamaññaṃ sagāravā. |
979.
| 1328 Mettacittā kāruṇikā, |
| Hotha sīlesu saṃvutā; |
| Āraddhavīriyā pahitattā, |
| Niccaṃ daḷhaparakkamā. |
980.
| 1329 Pamādaṃ bhayato disvā, |
| Appamādañca khemato; |
| Bhāvethaṭṭhaṅgikaṃ maggaṃ, |
| Phusantā amataṃ padan”ti. |
1330 … Phusso thero… .