-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1.3 Ānandattheragāthā
Tiṃsanipāta
Paṭhamavagga
Ānandattheragāthā
1017.
| 1368 “Pisuṇena ca kodhanena ca, |
| Maccharinā ca vibhūtanandinā; |
| Sakhitaṃ na kareyya paṇḍito, |
| Pāpo kāpurisena saṅgamo. |
1018.
| 1369 Saddhena ca pesalena ca, |
| Paññavatā bahussutena ca; |
| Sakhitaṃ kareyya paṇḍito, |
| Bhaddo sappurisena saṅgamo. |
1019.
| 1370 Passa cittakataṃ bimbaṃ, |
| …pe… |
| yassa natthi dhuvaṃ ṭhiti. |
1020.
| 1371 Passa cittakataṃ bimbaṃ, |
| …pe… |
| vatthehi sobhati. |
1021.
| 1372 Alattakakatā, |
| …pe… |
| no ca pāragavesino. |
1022.
| 1373 Aṭṭhapadakatā, |
| …pe… |
| no ca pāragavesino. |
1023.
| 1374 Añjanīva navā, |
| …pe… |
| no ca pāragavesino. |
1024.
| 1375 Bahussuto cittakathī, |
| buddhassa paricārako; |
| Pannabhāro visaññutto, |
| seyyaṃ kappeti gotamo. |
1025.
| 1376 Khīṇāsavo visaññutto, |
| saṅgātīto sunibbuto; |
| Dhāreti antimaṃ dehaṃ, |
| jātimaraṇapāragū. |
1026.
| 1377 Yasmiṃ patiṭṭhitā dhammā, |
| buddhassādiccabandhuno; |
| Nibbānagamane magge, |
| soyaṃ tiṭṭhati gotamo. |
1027.
| 1378 Dvāsīti buddhato gaṇhiṃ, |
| dve sahassāni bhikkhuto; |
| Caturāsītisahassāni, |
| ye me dhammā pavattino. |
1028.
| 1379 Appassutāyaṃ puriso, |
| balibaddova jīrati; |
| Maṃsāni tassa vaḍḍhanti, |
| paññā tassa na vaḍḍhati. |
1029.
| 1380 Bahussuto appassutaṃ, |
| yo sutenātimaññati; |
| Andho padīpadhārova, |
| tatheva paṭibhāti maṃ. |
1030.
| 1381 Bahussutaṃ upāseyya, |
| sutañca na vināsaye; |
| Taṃ mūlaṃ brahmacariyassa, |
| tasmā dhammadharo siyā. |
1031.
| 1382 Pubbāparaññū atthaññū, |
| niruttipadakovido; |
| Suggahītañca gaṇhāti, |
| atthañcopaparikkhati. |
1032.
| 1383 Khantyā chandikato hoti, |
| ussahitvā tuleti taṃ; |
| Samaye so padahati, |
| ajjhattaṃ susamāhito. |
1033.
| 1384 Bahussutaṃ dhammadharaṃ, |
| sappaññaṃ buddhasāvakaṃ; |
| Dhammaviññāṇamākaṅkhaṃ, |
| taṃ bhajetha tathāvidhaṃ. |
1034.
| 1385 Bahussuto dhammadharo, |
| kosārakkho mahesino; |
| Cakkhu sabbassa lokassa, |
| pūjanīyo bahussuto. |
1035.
| 1386 Dhammārāmo dhammarato, |
| dhammaṃ anuvicintayaṃ; |
| Dhammaṃ anussaraṃ bhikkhu, |
| saddhammā na parihāyati. |
1036.
| 1387 Kāyamaccheragaruno, |
| hiyyamāne anuṭṭhahe; |
| Sarīrasukhagiddhassa, |
| kuto samaṇaphāsutā. |
1037.
| 1388 Na pakkhanti disā sabbā, |
| dhammā na paṭibhanti maṃ; |
| Gate kalyāṇamittamhi, |
| andhakāraṃva khāyati. |
1038.
| 1389 Abbhatītasahāyassa, |
| atītagatasatthuno; |
| Natthi etādisaṃ mittaṃ, |
| yathā kāyagatā sati. |
1039.
| 1390 Ye purāṇā atītā te, |
| navehi na sameti me; |
| Svajja ekova jhāyāmi, |
| vassupetova pakkhimā”. |
1040.
| 1391 “Dassanāya abhikkante, |
| nānāverajjake bahū; |
| Mā vārayittha sotāro, |
| passantu samayo mamaṃ”. |
1041.
| 1392 “Dassanāya abhikkante, |
| nānāverajjake puthu; |
| Karoti satthā okāsaṃ, |
| na nivāreti cakkhumā. |
1042.
| 1393 Paṇṇavīsativassāni, |
| sekhabhūtassa me sato; |
| Na kāmasaññā uppajji, |
| passa dhammasudhammataṃ. |
1043.
| 1394 Paṇṇavīsativassāni, |
| sekhabhūtassa me sato; |
| Na dosasaññā uppajji, |
| passa dhammasudhammataṃ. |
1044.
| 1395 Paṇṇavīsativassāni, |
| bhagavantaṃ upaṭṭhahiṃ; |
| Mettena kāyakammena, |
| chāyāva anapāyinī. |
1045.
| 1396 Paṇṇavīsativassāni, |
| bhagavantaṃ upaṭṭhahiṃ; |
| Mettena vacīkammena, |
| chāyāva anapāyinī. |
1046.
| 1397 Paṇṇavīsativassāni, |
| bhagavantaṃ upaṭṭhahiṃ; |
| Mettena manokammena, |
| chāyāva anapāyinī. |
1047.
| 1398 Buddhassa caṅkamantassa, |
| piṭṭhito anucaṅkamiṃ; |
| Dhamme desiyamānamhi, |
| ñāṇaṃ me udapajjatha. |
1048.
| 1399 Ahaṃ sakaraṇīyomhi, |
| sekho appattamānaso; |
| Satthu ca parinibbānaṃ, |
| yo amhaṃ anukampako. |
1049.
| 1400 Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Sabbākāravarūpete, |
| sambuddhe parinibbute”. |
1050.
| 1401 “Bahussuto dhammadharo, |
| kosārakkho mahesino; |
| Cakkhu sabbassa lokassa, |
| ānando parinibbuto. |
1051.
| 1402 Bahussuto dhammadharo, |
| kosārakkho mahesino; |
| Cakkhu sabbassa lokassa, |
| andhakāre tamonudo. |
1052.
| 1403 Gatimanto satimanto, |
| dhitimanto ca yo isi; |
| Saddhammadhārako thero, |
| ānando ratanākaro”. |
1053.
| 1404 “Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| natthi dāni punabbhavo”ti. |
1405 … Ānando thero… .
1406 Tiṃsanipāto niṭṭhito.
1407 Tatruddānaṃ
| 1408 Phusso patisso ānando, |
| tayotime pakittitā; |
| Gāthāyo tattha saṅkhātā, |
| sataṃ pañca ca uttarīti. |