-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.6 Vaṅgantaputtaupasenattheragāthā
Dasakanipāta
Paṭhamavagga
Vaṅgantaputtaupasenattheragāthā
577.
| 885 “Vivittaṃ appanigghosaṃ, |
| vāḷamiganisevitaṃ; |
| Seve senāsanaṃ bhikkhu, |
| paṭisallānakāraṇā. |
578.
| 886 Saṅkārapuñjā āhatvā, |
| susānā rathiyāhi ca; |
| Tato saṅghāṭikaṃ katvā, |
| lūkhaṃ dhāreyya cīvaraṃ. |
579.
| 887 Nīcaṃ manaṃ karitvāna, |
| sapadānaṃ kulā kulaṃ; |
| Piṇḍikāya care bhikkhu, |
| guttadvāro susaṃvuto. |
580.
| 888 Lūkhenapi vā santusse, |
| nāññaṃ patthe rasaṃ bahuṃ; |
| Rasesu anugiddhassa, |
| jhāne na ramatī mano. |
581.
| 889 Appiccho ceva santuṭṭho, |
| pavivitto vase muni; |
| Asaṃsaṭṭho gahaṭṭhehi, |
| anāgārehi cūbhayaṃ. |
582.
| 890 Yathā jaḷo va mūgo va, |
| attānaṃ dassaye tathā; |
| Nātivelaṃ sambhāseyya, |
| saṃghamajjhamhi paṇḍito. |
583.
| 891 Na so upavade kañci, |
| upaghātaṃ vivajjaye; |
| Saṃvuto pātimokkhasmiṃ, |
| mattaññū cassa bhojane. |
584.
| 892 Suggahītanimittassa, |
| cittassuppādakovido; |
| Samathaṃ anuyuñjeyya, |
| kālena ca vipassanaṃ. |
585.
| 893 Vīriyasātaccasampanno, |
| yuttayogo sadā siyā; |
| Na ca appatvā dukkhantaṃ, |
| vissāsaṃ eyya paṇḍito. |
586.
| 894 Evaṃ viharamānassa, |
| suddhikāmassa bhikkhuno; |
| Khīyanti āsavā sabbe, |
| nibbutiñcādhigacchatī”ti. |
895 … Upaseno vaṅgantaputto thero… .