-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.7 (Apara) Gotamattheragāthā
Dasakanipāta
Paṭhamavagga
(Apara) Gotamattheragāthā
587.
| 896 “Vijāneyya sakaṃ atthaṃ, |
| Avalokeyyātha pāvacanaṃ; |
| Yañcettha assa patirūpaṃ, |
| Sāmaññaṃ ajjhupagatassa. |
588.
| 897 Mittaṃ idha ca kalyāṇaṃ, |
| Sikkhā vipulaṃ samādānaṃ; |
| Sussūsā ca garūnaṃ, |
| Etaṃ samaṇassa patirūpaṃ. |
589.
| 898 Buddhesu sagāravatā, |
| Dhamme apaciti yathābhūtaṃ; |
| Saṃghe ca cittikāro, |
| Etaṃ samaṇassa patirūpaṃ. |
590.
| 899 Ācāragocare yutto, |
| Ājīvo sodhito agārayho; |
| Cittassa ca saṇṭhapanaṃ, |
| Etaṃ samaṇassa patirūpaṃ. |
591.
| 900 Cārittaṃ atha vārittaṃ, |
| Iriyāpathiyaṃ pasādaniyaṃ; |
| Adhicitte ca āyogo, |
| Etaṃ samaṇassa patirūpaṃ. |
592.
| 901 Āraññakāni senāsanāni, |
| Pantāni appasaddāni; |
| Bhajitabbāni muninā, |
| Etaṃ samaṇassa patirūpaṃ. |
593.
| 902 Sīlañca bāhusaccañca, |
| Dhammānaṃ pavicayo yathābhūtaṃ; |
| Saccānaṃ abhisamayo, |
| Etaṃ samaṇassa patirūpaṃ. |
594.
| 903 Bhāveyya ca aniccanti, |
| Anattasaññaṃ asubhasaññañca; |
| Lokamhi ca anabhiratiṃ, |
| Etaṃ samaṇassa patirūpaṃ. |
595.
| 904 Bhāveyya ca bojjhaṅge, |
| Iddhipādāni indriyāni balāni; |
| Aṭṭhaṅgamaggamariyaṃ, |
| Etaṃ samaṇassa patirūpaṃ. |
596.
| 905 Taṇhaṃ pajaheyya muni, |
| Samūlake āsave padāleyya; |
| Vihareyya vippamutto, |
| Etaṃ samaṇassa patirūpan”ti. |
906 … Gotamo thero… .
907 Dasakanipāto niṭṭhito.
908 Tatruddānaṃ
| 909 Kāḷudāyī ca so thero, |
| ekavihārī ca kappino; |
| Cūḷapanthako kappo ca, |
| upaseno ca gotamo; |
| Sattime dasake therā, |
| gāthāyo cettha sattatīti. |