-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.5 Kappattheragāthā
Dasakanipāta
Paṭhamavagga
Kappattheragāthā
567.
| 874 “Nānākulamalasampuṇṇo, |
| mahāukkārasambhavo; |
| Candanikaṃva paripakkaṃ, |
| mahāgaṇḍo mahāvaṇo. |
568.
| 875 Pubbaruhirasampuṇṇo, |
| gūthakūpena gāḷhito; |
| Āpopaggharaṇo kāyo, |
| sadā sandati pūtikaṃ. |
569.
| 876 Saṭṭhikaṇḍarasambandho, |
| maṃsalepanalepito; |
| Cammakañcukasannaddho, |
| pūtikāyo niratthako. |
570.
| 877 Aṭṭhisaṅghātaghaṭito, |
| nhārusuttanibandhano; |
| Nekesaṃ saṅgatībhāvā, |
| kappeti iriyāpathaṃ. |
571.
| 878 Dhuvappayāto maraṇāya, |
| maccurājassa santike; |
| Idheva chaḍḍayitvāna, |
| yenakāmaṅgamo naro. |
572.
| 879 Avijjāya nivuto kāyo, |
| catuganthena ganthito; |
| Oghasaṃsīdano kāyo, |
| anusayajālamotthato. |
573.
| 880 Pañcanīvaraṇe yutto, |
| vitakkena samappito; |
| Taṇhāmūlenānugato, |
| mohacchādanachādito. |
574.
| 881 Evāyaṃ vattate kāyo, |
| kammayantena yantito; |
| Sampatti ca vipatyantā, |
| nānābhāvo vipajjati. |
575.
| 882 Yemaṃ kāyaṃ mamāyanti, |
| andhabālā puthujjanā; |
| Vaḍḍhenti kaṭasiṃ ghoraṃ, |
| ādiyanti punabbhavaṃ. |
576.
| 883 Yemaṃ kāyaṃ vivajjenti, |
| Gūthalittaṃva pannagaṃ; |
| Bhavamūlaṃ vamitvāna, |
| Parinibbissantināsavā”ti. |
884 … Kappo thero… .