-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.4 Cūḷapanthakattheragāthā
Dasakanipāta
Paṭhamavagga
Cūḷapanthakattheragāthā
557.
| 863 “Dandhā mayhaṃ gatī āsi, |
| paribhūto pure ahaṃ; |
| Bhātā ca maṃ paṇāmesi, |
| ‘gaccha dāni tuvaṃ gharaṃ’. |
558.
| 864 Sohaṃ paṇāmito santo, |
| saṃghārāmassa koṭṭhake; |
| Dummano tattha aṭṭhāsiṃ, |
| sāsanasmiṃ apekkhavā. |
559.
| 865 Bhagavā tattha āgacchi, |
| sīsaṃ mayhaṃ parāmasi; |
| Bāhāya maṃ gahetvāna, |
| saṃghārāmaṃ pavesayi. |
560.
| 866 Anukampāya me satthā, |
| pādāsi pādapuñchaniṃ; |
| ‘Etaṃ suddhaṃ adhiṭṭhehi, |
| ekamantaṃ svadhiṭṭhitaṃ’. |
561.
| 867 Tassāhaṃ vacanaṃ sutvā, |
| vihāsiṃ sāsane rato; |
| Samādhiṃ paṭipādesiṃ, |
| uttamatthassa pattiyā. |
562.
| 868 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
563.
| 869 Sahassakkhattumattānaṃ, |
| nimminitvāna panthako; |
| Nisīdambavane ramme, |
| yāva kālappavedanā. |
564.
| 870 Tato me satthā pāhesi, |
| dūtaṃ kālappavedakaṃ; |
| Paveditamhi kālamhi, |
| vehāsādupasaṅkamiṃ. |
565.
| 871 Vanditvā satthuno pāde, |
| ekamantaṃ nisīdahaṃ; |
| Nisinnaṃ maṃ viditvāna, |
| atha satthā paṭiggahi. |
566.
| 872 Āyāgo sabbalokassa, |
| āhutīnaṃ paṭiggaho; |
| Puññakkhettaṃ manussānaṃ, |
| paṭiggaṇhittha dakkhiṇan”ti. |
873 … Cūḷapanthako thero… .