-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.3 Mahākappinattheragāthā
Dasakanipāta
Paṭhamavagga
Mahākappinattheragāthā
547.
| 852 “Anāgataṃ yo paṭikacca passati, |
| Hitañca atthaṃ ahitañca taṃ dvayaṃ; |
| Viddesino tassa hitesino vā, |
| Randhaṃ na passanti samekkhamānā. |
548.
| 853 Ānāpānasatī yassa, |
| paripuṇṇā subhāvitā; |
| Anupubbaṃ paricitā, |
| yathā buddhena desitā; |
| Somaṃ lokaṃ pabhāseti, |
| abbhā muttova candimā. |
549.
| 854 Odātaṃ vata me cittaṃ, |
| appamāṇaṃ subhāvitaṃ; |
| Nibbiddhaṃ paggahītañca, |
| sabbā obhāsate disā. |
550.
| 855 Jīvate vāpi sappañño, |
| api vittaparikkhayo; |
| Paññāya ca alābhena, |
| vittavāpi na jīvati. |
551.
| 856 Paññā sutavinicchinī, |
| Paññā kittisilokavaddhanī; |
| Paññāsahito naro idha, |
| Api dukkhesu sukhāni vindati. |
552.
| 857 Nāyaṃ ajjatano dhammo, |
| nacchero napi abbhuto; |
| Yattha jāyetha mīyetha, |
| tattha kiṃ viya abbhutaṃ. |
553.
| 858 Anantaraṃ hi jātassa, |
| jīvitā maraṇaṃ dhuvaṃ; |
| Jātā jātā marantīdha, |
| evaṃdhammā hi pāṇino. |
554.
| 859 Na hetadatthāya matassa hoti, |
| Yaṃ jīvitatthaṃ paraporisānaṃ; |
| Matamhi ruṇṇaṃ na yaso na lokyaṃ, |
| Na vaṇṇitaṃ samaṇabrāhmaṇehi. |
555.
| 860 Cakkhuṃ sarīraṃ upahanti tena, |
| Nihīyati vaṇṇabalaṃ matī ca; |
| Ānandino tassa disā bhavanti, |
| Hitesino nāssa sukhī bhavanti. |
556.
| 861 Tasmā hi iccheyya kule vasante, |
| Medhāvino ceva bahussute ca; |
| Yesaṃ hi paññāvibhavena kiccaṃ, |
| Taranti nāvāya nadiṃva puṇṇan”ti. |
862 … Mahākappino thero… .