-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.2 Ekavihāriyattheragāthā
Dasakanipāta
Paṭhamavagga
Ekavihāriyattheragāthā
537.
| 841 “Purato pacchato vāpi, |
| aparo ce na vijjati; |
| Atīva phāsu bhavati, |
| ekassa vasato vane. |
538.
| 842 Handa eko gamissāmi, |
| araññaṃ buddhavaṇṇitaṃ; |
| Phāsu ekavihārissa, |
| pahitattassa bhikkhuno. |
539.
| 843 Yogi-pītikaraṃ rammaṃ, |
| mattakuñjarasevitaṃ; |
| Eko attavasī khippaṃ, |
| pavisissāmi kānanaṃ. |
540.
| 844 Supupphite sītavane, |
| sītale girikandare; |
| Gattāni parisiñcitvā, |
| caṅkamissāmi ekako. |
541.
| 845 Ekākiyo adutiyo, |
| ramaṇīye mahāvane; |
| Kadāhaṃ viharissāmi, |
| katakicco anāsavo. |
542.
| 846 Evaṃ me kattukāmassa, |
| adhippāyo samijjhatu; |
| Sādhayissāmahaṃyeva, |
| nāñño aññassa kārako. |
543.
| 847 Esa bandhāmi sannāhaṃ, |
| pavisissāmi kānanaṃ; |
| Na tato nikkhamissāmi, |
| appatto āsavakkhayaṃ. |
544.
| 848 Mālute upavāyante, |
| sīte surabhigandhike; |
| Avijjaṃ dālayissāmi, |
| nisinno nagamuddhani. |
545.
| 849 Vane kusumasañchanne, |
| pabbhāre nūna sītale; |
| Vimuttisukhena sukhito, |
| ramissāmi giribbaje. |
546.
| 850 Sohaṃ paripuṇṇasaṅkappo, |
| cando pannaraso yathā; |
| Sabbāsavaparikkhīṇo, |
| natthi dāni punabbhavo”ti. |
851 … Ekavihāriyo thero… .