-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.1 Kāḷudāyittheragāthā
Dasakanipāta
Paṭhamavagga
Kāḷudāyittheragāthā
527.
| 830 “Aṅgārino dāni dumā bhadante, |
| Phalesino chadanaṃ vippahāya; |
| Te accimantova pabhāsayanti, |
| Samayo mahāvīra bhāgī rasānaṃ. |
528.
| 831 Dumāni phullāni manoramāni, |
| Samantato sabbadisā pavanti; |
| Pattaṃ pahāya phalamāsasānā, |
| Kālo ito pakkamanāya vīra. |
529.
| 832 Nevātisītaṃ na panātiuṇhaṃ, |
| Sukhā utu addhaniyā bhadante; |
| Passantu taṃ sākiyā koḷiyā ca, |
| Pacchāmukhaṃ rohiniyaṃ tarantaṃ. |
530.
| 833 Āsāya kasate khettaṃ, |
| bījaṃ āsāya vappati; |
| Āsāya vāṇijā yanti, |
| samuddaṃ dhanahārakā; |
| Yāya āsāya tiṭṭhāmi, |
| sā me āsā samijjhatu. |
531.
| 834 Punappunaṃ ceva vapanti bījaṃ, |
| Punappunaṃ vassati devarājā; |
| Punappunaṃ khettaṃ kasanti kassakā, |
| Punappunaṃ dhaññamupeti raṭṭhaṃ. |
532.
| 835 Punappunaṃ yācanakā caranti, |
| Punappunaṃ dānapatī dadanti; |
| Punappunaṃ dānapatī daditvā, |
| Punappunaṃ saggamupenti ṭhānaṃ. |
533.
| 836 Vīro have sattayugaṃ puneti, |
| Yasmiṃ kule jāyati bhūripañño; |
| Maññāmahaṃ sakkati devadevo, |
| Tayā hi jāto muni saccanāmo. |
534.
| 837 Suddhodano nāma pitā mahesino, |
| Buddhassa mātā pana māyanāmā; |
| Yā bodhisattaṃ parihariya kucchinā, |
| Kāyassa bhedā tidivamhi modati. |
535.
| 838 Sā gotamī kālakatā ito cutā, |
| Dibbehi kāmehi samaṅgibhūtā; |
| Sā modati kāmaguṇehi pañcahi, |
| Parivāritā devagaṇehi tehi”. |
536.
| 839 “Buddhassa puttomhi asayhasāhino, |
| Aṅgīrasassappaṭimassa tādino; |
| Pitupitā mayhaṃ tuvaṃsi sakka, |
| Dhammena me gotama ayyakosī”ti. |
840 … Kāḷudāyī thero… .