-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.9 Gūthakhādakapetivatthu
Mahāvagga
Gūthakhādakapetivatthu
774.
| 830 “Gūthakūpato uggantvā, |
| kā nu dīnā patiṭṭhasi; |
| Nissaṃsayaṃ pāpakammantā, |
| kiṃ nu saddahase tuvan”ti. |
775.
| 831 “Ahaṃ bhadante petīmhi, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā”ti. |
776.
| 832 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| idaṃ dukkhaṃ nigacchasī”ti. |
777.
| 833 “Ahu āvāsiko mayhaṃ, |
| issukī kulamaccharī; |
| Ajjhāsito mayhaṃ ghare, |
| kadariyo paribhāsako. |
778.
| 834 Tassāhaṃ vacanaṃ sutvā, |
| bhikkhavo paribhāsisaṃ; |
| Tassa kammavipākena, |
| petalokaṃ ito gatā”ti. |
779.
| 835 “Amitto mittavaṇṇena, |
| yo te āsi kulūpako; |
| Kāyassa bhedā duppañño, |
| kiṃ nu pecca gatiṃ gato”ti. |
780.
| 836 “Tassevāhaṃ pāpakammassa, |
| sīse tiṭṭhāmi matthake; |
| So ca paravisayaṃ patto, |
| mameva paricārako. |
781.
| 837 Yaṃ bhadante hadantaññe, |
| etaṃ me hoti bhojanaṃ; |
| Ahañca kho yaṃ hadāmi, |
| etaṃ so upajīvatī”ti. |
838 Gūthakhādakapetivatthu navamaṃ.