-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.8 Gūthakhādakapetavatthu
Mahāvagga
Gūthakhādakapetavatthu
766.
| 821 “Gūthakūpato uggantvā, |
| ko nu dīno patiṭṭhasi; |
| Nissaṃsayaṃ pāpakammanto, |
| kiṃ nu saddahase tuvan”ti. |
767.
| 822 “Ahaṃ bhadante petomhi, |
| duggato yamalokiko; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gato”. |
768.
| 823 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| idaṃ dukkhaṃ nigacchasī”ti. |
769.
| 824 “Ahu āvāsiko mayhaṃ, |
| issukī kulamaccharī; |
| Ajjhāsito mayhaṃ ghare, |
| kadariyo paribhāsako. |
770.
| 825 Tassāhaṃ vacanaṃ sutvā, |
| bhikkhavo paribhāsisaṃ; |
| Tassa kammavipākena, |
| petalokaṃ ito gato”ti. |
771.
| 826 “Amitto mittavaṇṇena, |
| yo te āsi kulūpako; |
| Kāyassa bhedā duppañño, |
| kiṃ nu pecca gatiṃ gato”ti. |
772.
| 827 “Tassevāhaṃ pāpakammassa, |
| sīse tiṭṭhāmi matthake; |
| So ca paravisayaṃ patto, |
| mameva paricārako. |
773.
| 828 Yaṃ bhadante hadantaññe, |
| etaṃ me hoti bhojanaṃ; |
| Ahañca kho yaṃ hadāmi, |
| etaṃ so upajīvatī”ti. |
829 Gūthakhādakapetavatthu aṭṭhamaṃ.