-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.7 Rājaputtapetavatthu
Mahāvagga
Rājaputtapetavatthu
753.
| 807 Pubbe katānaṃ kammānaṃ, |
| vipāko mathaye manaṃ; |
| Rūpe sadde rase gandhe, |
| phoṭṭhabbe ca manorame. |
754.
| 808 Naccaṃ gītaṃ ratiṃ khiḍḍaṃ, |
| anubhutvā anappakaṃ; |
| Uyyāne paricaritvā, |
| pavisanto giribbajaṃ. |
755.
| 809 Isiṃ sunetta maddakkhi, |
| attadantaṃ samāhitaṃ; |
| Appicchaṃ hirisampannaṃ, |
| uñche pattagate rataṃ. |
756.
| 810 Hatthikkhandhato oruyha, |
| laddhā bhanteti cābravi; |
| Tassa pattaṃ gahetvāna, |
| uccaṃ paggayha khattiyo. |
757.
| 811 Thaṇḍile pattaṃ bhinditvā, |
| hasamāno apakkami; |
| “Rañño kitavassāhaṃ putto, |
| kiṃ maṃ bhikkhu karissasi”. |
758.
| 812 Tassa kammassa pharusassa, |
| vipāko kaṭuko ahu; |
| Yaṃ rājaputto vedesi, |
| nirayamhi samappito. |
759.
| 813 Chaḷeva caturāsīti, |
| vassāni navutāni ca; |
| Bhusaṃ dukkhaṃ nigacchittho, |
| niraye katakibbiso. |
760.
| 814 Uttānopi ca paccittha, |
| nikujjo vāmadakkhiṇo; |
| Uddhampādo ṭhito ceva, |
| ciraṃ bālo apaccatha. |
761.
| 815 Bahūni vassasahassāni, |
| pūgāni nahutāni ca; |
| Bhusaṃ dukkhaṃ nigacchittho, |
| niraye katakibbiso. |
762.
| 816 Etādisaṃ kho kaṭukaṃ, |
| appaduṭṭhappadosinaṃ; |
| Paccanti pāpakammantā, |
| isimāsajja subbataṃ. |
763.
| 817 So tattha bahuvassāni, |
| vedayitvā bahuṃ dukhaṃ; |
| Khuppipāsahato nāma, |
| peto āsi tato cuto. |
764.
| 818 Etamādīnavaṃ ñatvā, |
| issaramadasambhavaṃ; |
| Pahāya issaramadaṃ, |
| nivātamanuvattaye. |
765.
| 819 Diṭṭheva dhamme pāsaṃso, |
| yo buddhesu sagāravo; |
| Kāyassa bhedā sappañño, |
| saggaṃ so upapajjatīti. |
820 Rājaputtapetavatthu sattamaṃ.