-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.6 Kumārapetavatthu
Mahāvagga
Kumārapetavatthu
746.
| 799 “Sāvatthi nāma nagaraṃ, |
| himavantassa passato; |
| Tattha āsuṃ dve kumārā, |
| rājaputtāti me sutaṃ. |
747.
| 800 Sammattā rajanīyesu, |
| kāmassādābhinandino; |
| Paccuppannasukhe giddhā, |
| na te passiṃsunāgataṃ. |
748.
| 801 Te cutā ca manussattā, |
| paralokaṃ ito gatā; |
| Tedha ghosentyadissantā, |
| pubbe dukkaṭamattano. |
749.
| 802 Bahūsu vata santesu, |
| deyyadhamme upaṭṭhite; |
| Nāsakkhimhā ca attānaṃ, |
| parittaṃ kātuṃ sukhāvahaṃ. |
750.
| 803 Kiṃ tato pāpakaṃ assa, |
| yaṃ no rājakulā cutā; |
| Upapannā pettivisayaṃ, |
| khuppipāsasamappitā. |
751.
| 804 Sāmino idha hutvāna, |
| honti asāmino tahiṃ; |
| Bhamanti khuppipāsāya, |
| manussā unnatonatā. |
752.
| 805 Etamādīnavaṃ ñatvā, |
| issaramadasambhavaṃ; |
| Pahāya issaramadaṃ, |
| bhave saggagato naro; |
| Kāyassa bhedā sappañño, |
| saggaṃ so upapajjatī”ti. |
806 Kumārapetavatthu chaṭṭhaṃ.