-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5 Ucchupetavatthu
Mahāvagga
Ucchupetavatthu
737.
| 789 “Idaṃ mama ucchuvanaṃ mahantaṃ, |
| Nibbattati puññaphalaṃ anappakaṃ; |
| Taṃ dāni me na paribhogameti, |
| Ācikkha bhante kissa ayaṃ vipāko. |
738.
| 790 Haññāmi khajjāmi ca vāyamāmi, |
| Parisakkāmi paribhuñjituṃ kiñci; |
| Svāhaṃ chinnathāmo kapaṇo lālapāmi, |
| Kissa kammassa ayaṃ vipāko. |
739.
| 791 Vighāto cāhaṃ paripatāmi chamāyaṃ, |
| Parivattāmi vāricarova ghamme; |
| Rudato ca me assukā niggalanti, |
| Ācikkha bhante kissa ayaṃ vipāko. |
740.
| 792 Chāto kilanto ca pipāsito ca, |
| Santassito sātasukhaṃ na vinde; |
| Pucchāmi taṃ etamatthaṃ bhadante, |
| Kathaṃ nu ucchuparibhogaṃ labheyyan”ti. |
741.
| 793 “Pure tuvaṃ kammamakāsi attanā, |
| Manussabhūto purimāya jātiyā; |
| Ahañca taṃ etamatthaṃ vadāmi, |
| Sutvāna tvaṃ etamatthaṃ vijāna. |
742.
| 794 Ucchuṃ tuvaṃ khādamāno payāto, |
| Puriso ca te piṭṭhito anvagacchi; |
| So ca taṃ paccāsanto kathesi, |
| Tassa tuvaṃ na kiñci ālapittha. |
743.
| 795 So ca taṃ abhaṇantaṃ ayāci, |
| ‘Dehayya ucchun’ti ca taṃ avoca; |
| Tassa tuvaṃ piṭṭhito ucchuṃ adāsi, |
| Tassetaṃ kammassa ayaṃ vipāko. |
744.
| 796 Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi, |
| Gahetvāna taṃ khādassu yāvadatthaṃ; |
| Teneva tvaṃ attamano bhavissasi, |
| Haṭṭho cudaggo ca pamodito cā”ti. |
745.
| 797 Gantvāna so piṭṭhito aggahesi, |
| Gahetvāna taṃ khādi yāvadatthaṃ; |
| Teneva so attamano ahosi, |
| Haṭṭho cudaggo ca pamodito cāti. |
798 Ucchupetavatthu pañcamaṃ.