-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4 Revatīpetavatthu
Mahāvagga
Revatīpetavatthu
714.
| 765 “Uṭṭhehi revate supāpadhamme, |
| Apārutadvāre adānasīle; |
| Nessāma taṃ yattha thunanti duggatā, |
| Samappitā nerayikā dukhenā”ti. |
715.
| 766 Icceva vatvāna yamassa dūtā, |
| Te dve yakkhā lohitakkhā brahantā; |
| Paccekabāhāsu gahetvā revataṃ, |
| Pakkāmayuṃ devagaṇassa santike. |
716.
| 767 “Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, |
| Byamhaṃ subhaṃ kañcanajālachannaṃ; |
| Kassetamākiṇṇajanaṃ vimānaṃ, |
| Suriyassa raṃsīriva jotamānaṃ. |
717.
| 768 Nārīgaṇā candanasāralittā, |
| Ubhato vimānaṃ upasobhayanti; |
| Taṃ dissati suriyasamānavaṇṇaṃ, |
| Ko modati saggapatto vimāne”ti. |
718.
| 769 “Bārāṇasiyaṃ nandiyo nāmāsi, |
| Upāsako amaccharī dānapati vadaññū; |
| Tassetamākiṇṇajanaṃ vimānaṃ, |
| Suriyassa raṃsīriva jotamānaṃ. |
719.
| 770 Nārīgaṇā candanasāralittā, |
| Ubhato vimānaṃ upasobhayanti; |
| Taṃ dissati suriyasamānavaṇṇaṃ, |
| So modati saggapatto vimāne”ti. |
720.
| 771 “Nandiyassāhaṃ bhariyā, |
| Agārinī sabbakulassa issarā; |
| Bhattu vimāne ramissāmi dānahaṃ, |
| Na patthaye nirayadassanāyā”ti. |
721.
| 772 “Eso te nirayo supāpadhamme, |
| Puññaṃ tayā akataṃ jīvaloke; |
| Na hi maccharī rosako pāpadhammo, |
| Saggūpagānaṃ labhati sahabyatan”ti. |
722.
| 773 “Kiṃ nu gūthañca muttañca, |
| asucī paṭidissati; |
| Duggandhaṃ kimidaṃ mīḷhaṃ, |
| kimetaṃ upavāyatī”ti. |
723.
| 774 “Esa saṃsavako nāma, |
| gambhīro sataporiso; |
| Yattha vassasahassāni, |
| tuvaṃ paccasi revate”ti. |
724.
| 775 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kena saṃsavako laddho, |
| gambhīro sataporiso”ti. |
725.
| 776 “Samaṇe brāhmaṇe cāpi, |
| aññe vāpi vanibbake; |
| Musāvādena vañcesi, |
| taṃ pāpaṃ pakataṃ tayā. |
726.
| 777 Tena saṃsavako laddho, |
| gambhīro sataporiso; |
| Tattha vassasahassāni, |
| tuvaṃ paccasi revate. |
727.
| 778 Hatthepi chindanti athopi pāde, |
| Kaṇṇepi chindanti athopi nāsaṃ; |
| Athopi kākoḷagaṇā samecca, |
| Saṅgamma khādanti viphandamānan”ti. |
728.
| 779 “Sādhu kho maṃ paṭinetha, |
| kāhāmi kusalaṃ bahuṃ; |
| Dānena samacariyāya, |
| saṃyamena damena ca; |
| Yaṃ katvā sukhitā honti, |
| na ca pacchānutappare”ti. |
729.
| 780 “Pure tuvaṃ pamajjitvā, |
| idāni paridevasi; |
| Sayaṃ katānaṃ kammānaṃ, |
| vipākaṃ anubhossasī”ti. |
730.
| 781 “Ko devalokato manussalokaṃ, |
| Gantvāna puṭṭho me evaṃ vadeyya; |
| ‘Nikkhittadaṇḍesu dadātha dānaṃ, |
| Acchādanaṃ seyya mathannapānaṃ; |
| Na hi maccharī rosako pāpadhammo, |
| Saggūpagānaṃ labhati sahabyataṃ’. |
731.
| 782 Sāhaṃ nūna ito gantvā, |
| yoniṃ laddhāna mānusiṃ; |
| Vadaññū sīlasampannā, |
| kāhāmi kusalaṃ bahuṃ; |
| Dānena samacariyāya, |
| saṃyamena damena ca. |
732.
| 783 Ārāmāni ca ropissaṃ, |
| dugge saṅkamanāni ca; |
| Papañca udapānañca, |
| vippasannena cetasā. |
733.
| 784 Cātuddasiṃ pañcadasiṃ, |
| yā ca pakkhassa aṭṭhamī; |
| Pāṭihāriyapakkhañca, |
| aṭṭhaṅgasusamāgataṃ. |
734.
| 785 Uposathaṃ upavasissaṃ, |
| sadā sīlesu saṃvutā; |
| Na ca dāne pamajjissaṃ, |
| sāmaṃ diṭṭhamidaṃ mayā”ti. |
735.
| 786 Iccevaṃ vippalapantiṃ, |
| phandamānaṃ tato tato; |
| Khipiṃsu niraye ghore, |
| uddhampādaṃ avaṃsiraṃ. |
736.
| 787 “Ahaṃ pure maccharinī ahosiṃ, |
| Paribhāsikā samaṇabrāhmaṇānaṃ; |
| Vitathena ca sāmikaṃ vañcayitvā, |
| Paccāmahaṃ niraye ghorarūpe”ti. |
788 Revatīpetavatthu catutthaṃ.