-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3 Nandakapetavatthu
Mahāvagga
Nandakapetavatthu
658.
| 707 Rājā piṅgalako nāma, |
| Suraṭṭhānaṃ adhipati ahu; |
| Moriyānaṃ upaṭṭhānaṃ gantvā, |
| Suraṭṭhaṃ punarāgamā. |
659.
| 708 Uṇhe majjhanhike kāle, |
| Rājā paṅkaṃ upāgami; |
| Addasa maggaṃ ramaṇīyaṃ, |
| Petānaṃ taṃ vaṇṇupathaṃ. |
660. 709 Sārathiṃ āmantayī rājā—
| 710 “Ayaṃ maggo ramaṇīyo, |
| khemo sovatthiko sivo; |
| Iminā sārathi yāma, |
| suraṭṭhānaṃ santike ito”. |
661.
| 711 Tena pāyāsi soraṭṭho, |
| senāya caturaṅginiyā; |
| Ubbiggarūpo puriso, |
| soraṭṭhaṃ etadabravi. |
662.
| 712 “Kummaggaṃ paṭipannamhā, |
| bhiṃsanaṃ lomahaṃsanaṃ; |
| Purato dissati maggo, |
| pacchato ca na dissati. |
663.
| 713 Kummaggaṃ paṭipannamhā, |
| yamapurisāna santike; |
| Amānuso vāyati gandho, |
| ghoso suyyati dāruṇo”. |
664.
| 714 Saṃviggo rājā soraṭṭho, |
| sārathiṃ etadabravi; |
| “Kummaggaṃ paṭipannamhā, |
| bhiṃsanaṃ lomahaṃsanaṃ; |
| Purato dissati maggo, |
| pacchato ca na dissati. |
665.
| 715 Kummaggaṃ paṭipannamhā, |
| yamapurisāna santike; |
| Amānuso vāyati gandho, |
| ghoso suyyati dāruṇo”. |
666.
| 716 Hatthikkhandhaṃ samāruyha, |
| Olokento catuddisaṃ; |
| Addasa nigrodhaṃ ramaṇīyaṃ, |
| Pādapaṃ chāyāsampannaṃ; |
| Nīlabbhavaṇṇasadisaṃ, |
| Meghavaṇṇasirīnibhaṃ. |
667.
| 717 Sārathiṃ āmantayī rājā, |
| “kiṃ eso dissati brahā; |
| Nīlabbhavaṇṇasadiso, |
| meghavaṇṇasirīnibho”. |
668.
| 718 “Nigrodho so mahārāja, |
| pādapo chāyāsampanno; |
| Nīlabbhavaṇṇasadiso, |
| meghavaṇṇasirīnibho”. |
669.
| 719 Tena pāyāsi soraṭṭho, |
| yena so dissate brahā; |
| Nīlabbhavaṇṇasadiso, |
| meghavaṇṇasirīnibho. |
670.
| 720 Hatthikkhandhato oruyha, |
| rājā rukkhaṃ upāgami; |
| Nisīdi rukkhamūlasmiṃ, |
| sāmacco saparijjano; |
| Pūraṃ pānīyasarakaṃ, |
| pūve vitte ca addasa. |
671.
| 721 Puriso ca devavaṇṇī, |
| sabbābharaṇabhūsito; |
| Upasaṅkamitvā rājānaṃ, |
| soraṭṭhaṃ etadabravi. |
672.
| 722 “Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Pivatu devo pānīyaṃ, |
| pūve khāda arindama”. |
673.
| 723 Pivitvā rājā pānīyaṃ, |
| sāmacco saparijjano; |
| Pūve khāditvā pitvā ca, |
| soraṭṭho etadabravi. |
674.
| 724 “Devatā nusi gandhabbo, |
| adu sakko purindado; |
| Ajānantā taṃ pucchāma, |
| kathaṃ jānemu taṃ mayan”ti. |
675.
| 725 “Nāmhi devo na gandhabbo, |
| nāpi sakko purindado; |
| Peto ahaṃ mahārāja, |
| suraṭṭhā idha māgato”ti. |
676.
| 726 “Kiṃsīlo kiṃsamācāro, |
| suraṭṭhasmiṃ pure tuvaṃ; |
| Kena te brahmacariyena, |
| ānubhāvo ayaṃ tavā”ti. |
677.
| 727 “Taṃ suṇohi mahārāja, |
| arindama raṭṭhavaḍḍhana; |
| Amaccā pārisajjā ca, |
| brāhmaṇo ca purohito. |
678.
| 728 Suraṭṭhasmiṃ ahaṃ deva, |
| puriso pāpacetaso; |
| Micchādiṭṭhi ca dussīlo, |
| kadariyo paribhāsako. |
679.
| 729 Dadantānaṃ karontānaṃ, |
| vārayissaṃ bahujjanaṃ; |
| Aññesaṃ dadamānānaṃ, |
| antarāyakaro ahaṃ. |
680.
| 730 Vipāko natthi dānassa, |
| saṃyamassa kuto phalaṃ; |
| Natthi ācariyo nāma, |
| adantaṃ ko damessati. |
681.
| 731 Samatulyāni bhūtāni, |
| kuto jeṭṭhāpacāyiko; |
| Natthi balaṃ vīriyaṃ vā, |
| kuto uṭṭhānaporisaṃ. |
682.
| 732 Natthi dānaphalaṃ nāma, |
| na visodheti verinaṃ; |
| Laddheyyaṃ labhate macco, |
| niyatipariṇāmajaṃ. |
683.
| 733 Natthi mātā pitā bhātā, |
| loko natthi ito paraṃ; |
| Natthi dinnaṃ natthi hutaṃ, |
| sunihitaṃ na vijjati. |
684.
| 734 Yopi haneyya purisaṃ, |
| parassa chindate siraṃ; |
| Na koci kañci hanati, |
| sattannaṃ vivaramantare. |
685.
| 735 Acchejjābhejjo hi jīvo, |
| Aṭṭhaṃso guḷaparimaṇḍalo; |
| Yojanānaṃ sataṃ pañca, |
| Ko jīvaṃ chettumarahati. |
686.
| 736 Yathā suttaguḷe khitte, |
| nibbeṭhentaṃ palāyati; |
| Evamevaṃ ca so jīvo, |
| nibbeṭhento palāyati. |
687.
| 737 Yathā gāmato nikkhamma, |
| aññaṃ gāmaṃ pavīsati; |
| Evamevaṃ ca so jīvo, |
| aññaṃ bondiṃ pavīsati. |
688.
| 738 Yathā gehato nikkhamma, |
| aññaṃ gehaṃ pavīsati; |
| Evamevaṃ ca so jīvo, |
| aññaṃ bondiṃ pavīsati. |
689.
| 739 Cullāsīti mahākappino, |
| satasahassāni hi; |
| Ye bālā ye ca paṇḍitā, |
| saṃsāraṃ khepayitvāna; |
| Dukkhassantaṃ karissare. |
690.
| 740 Mitāni sukhadukkhāni, |
| doṇehi piṭakehi ca; |
| Jino sabbaṃ pajānāti, |
| sammūḷhā itarā pajā. |
691.
| 741 Evaṃdiṭṭhi pure āsiṃ, |
| sammūḷho mohapāruto; |
| Micchādiṭṭhi ca dussīlo, |
| kadariyo paribhāsako. |
692.
| 742 Oraṃ me chahi māsehi, |
| kālakiriyā bhavissati; |
| Ekantakaṭukaṃ ghoraṃ, |
| nirayaṃ papatissahaṃ. |
693.
| 743 Catukkaṇṇaṃ catudvāraṃ, |
| vibhattaṃ bhāgaso mitaṃ; |
| Ayopākārapariyantaṃ, |
| ayasā paṭikujjitaṃ. |
694.
| 744 Tassa ayomayā bhūmi, |
| jalitā tejasā yutā; |
| Samantā yojanasataṃ, |
| pharitvā tiṭṭhati sabbadā. |
695.
| 745 Vassāni satasahassāni, |
| ghoso suyyati tāvade; |
| Lakkho eso mahārāja, |
| satabhāgavassakoṭiyo. |
696.
| 746 Koṭisatasahassāni, |
| niraye paccare janā; |
| Micchādiṭṭhī ca dussīlā, |
| ye ca ariyūpavādino. |
697.
| 747 Tatthāhaṃ dīghamaddhānaṃ, |
| dukkhaṃ vedissa vedanaṃ; |
| Phalaṃ pāpassa kammassa, |
| tasmā socāmahaṃ bhusaṃ. |
698.
| 748 Taṃ suṇohi mahārāja, |
| arindama raṭṭhavaḍḍhana; |
| Dhītā mayhaṃ mahārāja, |
| uttarā bhaddamatthu te. |
699.
| 749 Karoti bhaddakaṃ kammaṃ, |
| sīlesuposathe ratā; |
| Saññatā saṃvibhāgī ca, |
| vadaññū vītamaccharā. |
700.
| 750 Akhaṇḍakārī sikkhāya, |
| suṇhā parakulesu ca; |
| Upāsikā sakyamunino, |
| sambuddhassa sirīmato. |
701.
| 751 Bhikkhu ca sīlasampanno, |
| gāmaṃ piṇḍāya pāvisi; |
| Okkhittacakkhu satimā, |
| guttadvāro susaṃvuto. |
702.
| 752 Sapadānaṃ caramāno, |
| agamā taṃ nivesanaṃ; |
| ‘Tamaddasa mahārāja, |
| uttarā bhaddamatthu te’. |
703.
| 753 Pūraṃ pānīyasarakaṃ, |
| pūve vitte ca sā adā; |
| ‘Pitā me kālakato bhante, |
| tassetaṃ upakappatu’. |
704.
| 754 Samanantarānuddiṭṭhe, |
| vipāko udapajjatha; |
| Bhuñjāmi kāmakāmīhaṃ, |
| rājā vessavaṇo yathā. |
705.
| 755 Taṃ suṇohi mahārāja, |
| arindama raṭṭhavaḍḍhana; |
| Sadevakassa lokassa, |
| buddho aggo pavuccati; |
| Taṃ buddhaṃ saraṇaṃ gaccha, |
| saputtadāro arindama. |
706.
| 756 Aṭṭhaṅgikena maggena, |
| phusanti amataṃ padaṃ; |
| Taṃ dhammaṃ saraṇaṃ gaccha, |
| saputtadāro arindama. |
707.
| 757 Cattāro ca paṭipannā, |
| cattāro ca phale ṭhitā; |
| Esa saṃgho ujubhūto, |
| paññāsīlasamāhito; |
| Taṃ saṃghaṃ saraṇaṃ gaccha, |
| saputtadāro arindama. |
708.
| 758 Pāṇātipātā viramassu khippaṃ, |
| Loke adinnaṃ parivajjayassu; |
| Amajjapo mā ca musā abhāṇi, |
| Sakena dārena ca hohi tuṭṭho”ti. |
709.
| 759 “Atthakāmosi me yakkha, |
| hitakāmosi devate; |
| Karomi tuyhaṃ vacanaṃ, |
| tvaṃsi ācariyo mama. |
710.
| 760 Upemi saraṇaṃ buddhaṃ, |
| dhammañcāpi anuttaraṃ; |
| Saṃghañca naradevassa, |
| gacchāmi saraṇaṃ ahaṃ. |
711.
| 761 Pāṇātipātā viramāmi khippaṃ, |
| Loke adinnaṃ parivajjayāmi; |
| Amajjapo no ca musā bhaṇāmi, |
| Sakena dārena ca homi tuṭṭho. |
712.
| 762 Ophuṇāmi mahāvāte, |
| nadiyā sīghagāmiyā; |
| Vamāmi pāpikaṃ diṭṭhiṃ, |
| buddhānaṃ sāsane rato”. |
713.
| 763 Idaṃ vatvāna soraṭṭho, |
| viramitvā pāpadassanā; |
| Namo bhagavato katvā, |
| pāmokkho rathamāruhīti. |
764 Nandakapetavatthu tatiyaṃ.